Declension table of ?śatalocana

Deva

NeuterSingularDualPlural
Nominativeśatalocanam śatalocane śatalocanāni
Vocativeśatalocana śatalocane śatalocanāni
Accusativeśatalocanam śatalocane śatalocanāni
Instrumentalśatalocanena śatalocanābhyām śatalocanaiḥ
Dativeśatalocanāya śatalocanābhyām śatalocanebhyaḥ
Ablativeśatalocanāt śatalocanābhyām śatalocanebhyaḥ
Genitiveśatalocanasya śatalocanayoḥ śatalocanānām
Locativeśatalocane śatalocanayoḥ śatalocaneṣu

Compound śatalocana -

Adverb -śatalocanam -śatalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria