Declension table of ?śatalocana

Deva

MasculineSingularDualPlural
Nominativeśatalocanaḥ śatalocanau śatalocanāḥ
Vocativeśatalocana śatalocanau śatalocanāḥ
Accusativeśatalocanam śatalocanau śatalocanān
Instrumentalśatalocanena śatalocanābhyām śatalocanaiḥ śatalocanebhiḥ
Dativeśatalocanāya śatalocanābhyām śatalocanebhyaḥ
Ablativeśatalocanāt śatalocanābhyām śatalocanebhyaḥ
Genitiveśatalocanasya śatalocanayoḥ śatalocanānām
Locativeśatalocane śatalocanayoḥ śatalocaneṣu

Compound śatalocana -

Adverb -śatalocanam -śatalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria