Declension table of ?śatalakṣa

Deva

NeuterSingularDualPlural
Nominativeśatalakṣam śatalakṣe śatalakṣāṇi
Vocativeśatalakṣa śatalakṣe śatalakṣāṇi
Accusativeśatalakṣam śatalakṣe śatalakṣāṇi
Instrumentalśatalakṣeṇa śatalakṣābhyām śatalakṣaiḥ
Dativeśatalakṣāya śatalakṣābhyām śatalakṣebhyaḥ
Ablativeśatalakṣāt śatalakṣābhyām śatalakṣebhyaḥ
Genitiveśatalakṣasya śatalakṣayoḥ śatalakṣāṇām
Locativeśatalakṣe śatalakṣayoḥ śatalakṣeṣu

Compound śatalakṣa -

Adverb -śatalakṣam -śatalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria