Declension table of ?śatakunda

Deva

MasculineSingularDualPlural
Nominativeśatakundaḥ śatakundau śatakundāḥ
Vocativeśatakunda śatakundau śatakundāḥ
Accusativeśatakundam śatakundau śatakundān
Instrumentalśatakundena śatakundābhyām śatakundaiḥ śatakundebhiḥ
Dativeśatakundāya śatakundābhyām śatakundebhyaḥ
Ablativeśatakundāt śatakundābhyām śatakundebhyaḥ
Genitiveśatakundasya śatakundayoḥ śatakundānām
Locativeśatakunde śatakundayoḥ śatakundeṣu

Compound śatakunda -

Adverb -śatakundam -śatakundāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria