Declension table of ?śatakratuprastha

Deva

NeuterSingularDualPlural
Nominativeśatakratuprastham śatakratuprasthe śatakratuprasthāni
Vocativeśatakratuprastha śatakratuprasthe śatakratuprasthāni
Accusativeśatakratuprastham śatakratuprasthe śatakratuprasthāni
Instrumentalśatakratuprasthena śatakratuprasthābhyām śatakratuprasthaiḥ
Dativeśatakratuprasthāya śatakratuprasthābhyām śatakratuprasthebhyaḥ
Ablativeśatakratuprasthāt śatakratuprasthābhyām śatakratuprasthebhyaḥ
Genitiveśatakratuprasthasya śatakratuprasthayoḥ śatakratuprasthānām
Locativeśatakratuprasthe śatakratuprasthayoḥ śatakratuprastheṣu

Compound śatakratuprastha -

Adverb -śatakratuprastham -śatakratuprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria