Declension table of śatakratu

Deva

MasculineSingularDualPlural
Nominativeśatakratuḥ śatakratū śatakratavaḥ
Vocativeśatakrato śatakratū śatakratavaḥ
Accusativeśatakratum śatakratū śatakratūn
Instrumentalśatakratunā śatakratubhyām śatakratubhiḥ
Dativeśatakratave śatakratubhyām śatakratubhyaḥ
Ablativeśatakratoḥ śatakratubhyām śatakratubhyaḥ
Genitiveśatakratoḥ śatakratvoḥ śatakratūnām
Locativeśatakratau śatakratvoḥ śatakratuṣu

Compound śatakratu -

Adverb -śatakratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria