Declension table of ?śatakoṭivyākhyā

Deva

FeminineSingularDualPlural
Nominativeśatakoṭivyākhyā śatakoṭivyākhye śatakoṭivyākhyāḥ
Vocativeśatakoṭivyākhye śatakoṭivyākhye śatakoṭivyākhyāḥ
Accusativeśatakoṭivyākhyām śatakoṭivyākhye śatakoṭivyākhyāḥ
Instrumentalśatakoṭivyākhyayā śatakoṭivyākhyābhyām śatakoṭivyākhyābhiḥ
Dativeśatakoṭivyākhyāyai śatakoṭivyākhyābhyām śatakoṭivyākhyābhyaḥ
Ablativeśatakoṭivyākhyāyāḥ śatakoṭivyākhyābhyām śatakoṭivyākhyābhyaḥ
Genitiveśatakoṭivyākhyāyāḥ śatakoṭivyākhyayoḥ śatakoṭivyākhyānām
Locativeśatakoṭivyākhyāyām śatakoṭivyākhyayoḥ śatakoṭivyākhyāsu

Adverb -śatakoṭivyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria