Declension table of ?śatakoṭimaṇḍana

Deva

NeuterSingularDualPlural
Nominativeśatakoṭimaṇḍanam śatakoṭimaṇḍane śatakoṭimaṇḍanāni
Vocativeśatakoṭimaṇḍana śatakoṭimaṇḍane śatakoṭimaṇḍanāni
Accusativeśatakoṭimaṇḍanam śatakoṭimaṇḍane śatakoṭimaṇḍanāni
Instrumentalśatakoṭimaṇḍanena śatakoṭimaṇḍanābhyām śatakoṭimaṇḍanaiḥ
Dativeśatakoṭimaṇḍanāya śatakoṭimaṇḍanābhyām śatakoṭimaṇḍanebhyaḥ
Ablativeśatakoṭimaṇḍanāt śatakoṭimaṇḍanābhyām śatakoṭimaṇḍanebhyaḥ
Genitiveśatakoṭimaṇḍanasya śatakoṭimaṇḍanayoḥ śatakoṭimaṇḍanānām
Locativeśatakoṭimaṇḍane śatakoṭimaṇḍanayoḥ śatakoṭimaṇḍaneṣu

Compound śatakoṭimaṇḍana -

Adverb -śatakoṭimaṇḍanam -śatakoṭimaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria