Declension table of ?śatakoṭi

Deva

MasculineSingularDualPlural
Nominativeśatakoṭiḥ śatakoṭī śatakoṭayaḥ
Vocativeśatakoṭe śatakoṭī śatakoṭayaḥ
Accusativeśatakoṭim śatakoṭī śatakoṭīn
Instrumentalśatakoṭinā śatakoṭibhyām śatakoṭibhiḥ
Dativeśatakoṭaye śatakoṭibhyām śatakoṭibhyaḥ
Ablativeśatakoṭeḥ śatakoṭibhyām śatakoṭibhyaḥ
Genitiveśatakoṭeḥ śatakoṭyoḥ śatakoṭīnām
Locativeśatakoṭau śatakoṭyoḥ śatakoṭiṣu

Compound śatakoṭi -

Adverb -śatakoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria