Declension table of ?śatakīrti

Deva

MasculineSingularDualPlural
Nominativeśatakīrtiḥ śatakīrtī śatakīrtayaḥ
Vocativeśatakīrte śatakīrtī śatakīrtayaḥ
Accusativeśatakīrtim śatakīrtī śatakīrtīn
Instrumentalśatakīrtinā śatakīrtibhyām śatakīrtibhiḥ
Dativeśatakīrtaye śatakīrtibhyām śatakīrtibhyaḥ
Ablativeśatakīrteḥ śatakīrtibhyām śatakīrtibhyaḥ
Genitiveśatakīrteḥ śatakīrtyoḥ śatakīrtīnām
Locativeśatakīrtau śatakīrtyoḥ śatakīrtiṣu

Compound śatakīrti -

Adverb -śatakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria