Declension table of ?śatakhaṇḍamayī

Deva

FeminineSingularDualPlural
Nominativeśatakhaṇḍamayī śatakhaṇḍamayyau śatakhaṇḍamayyaḥ
Vocativeśatakhaṇḍamayi śatakhaṇḍamayyau śatakhaṇḍamayyaḥ
Accusativeśatakhaṇḍamayīm śatakhaṇḍamayyau śatakhaṇḍamayīḥ
Instrumentalśatakhaṇḍamayyā śatakhaṇḍamayībhyām śatakhaṇḍamayībhiḥ
Dativeśatakhaṇḍamayyai śatakhaṇḍamayībhyām śatakhaṇḍamayībhyaḥ
Ablativeśatakhaṇḍamayyāḥ śatakhaṇḍamayībhyām śatakhaṇḍamayībhyaḥ
Genitiveśatakhaṇḍamayyāḥ śatakhaṇḍamayyoḥ śatakhaṇḍamayīnām
Locativeśatakhaṇḍamayyām śatakhaṇḍamayyoḥ śatakhaṇḍamayīṣu

Compound śatakhaṇḍamayi - śatakhaṇḍamayī -

Adverb -śatakhaṇḍamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria