Declension table of ?śatakhaṇḍā

Deva

FeminineSingularDualPlural
Nominativeśatakhaṇḍā śatakhaṇḍe śatakhaṇḍāḥ
Vocativeśatakhaṇḍe śatakhaṇḍe śatakhaṇḍāḥ
Accusativeśatakhaṇḍām śatakhaṇḍe śatakhaṇḍāḥ
Instrumentalśatakhaṇḍayā śatakhaṇḍābhyām śatakhaṇḍābhiḥ
Dativeśatakhaṇḍāyai śatakhaṇḍābhyām śatakhaṇḍābhyaḥ
Ablativeśatakhaṇḍāyāḥ śatakhaṇḍābhyām śatakhaṇḍābhyaḥ
Genitiveśatakhaṇḍāyāḥ śatakhaṇḍayoḥ śatakhaṇḍānām
Locativeśatakhaṇḍāyām śatakhaṇḍayoḥ śatakhaṇḍāsu

Adverb -śatakhaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria