Declension table of ?śatakarman

Deva

MasculineSingularDualPlural
Nominativeśatakarmā śatakarmāṇau śatakarmāṇaḥ
Vocativeśatakarman śatakarmāṇau śatakarmāṇaḥ
Accusativeśatakarmāṇam śatakarmāṇau śatakarmaṇaḥ
Instrumentalśatakarmaṇā śatakarmabhyām śatakarmabhiḥ
Dativeśatakarmaṇe śatakarmabhyām śatakarmabhyaḥ
Ablativeśatakarmaṇaḥ śatakarmabhyām śatakarmabhyaḥ
Genitiveśatakarmaṇaḥ śatakarmaṇoḥ śatakarmaṇām
Locativeśatakarmaṇi śatakarmaṇoḥ śatakarmasu

Compound śatakarma -

Adverb -śatakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria