Declension table of ?śatakapāleśa

Deva

MasculineSingularDualPlural
Nominativeśatakapāleśaḥ śatakapāleśau śatakapāleśāḥ
Vocativeśatakapāleśa śatakapāleśau śatakapāleśāḥ
Accusativeśatakapāleśam śatakapāleśau śatakapāleśān
Instrumentalśatakapāleśena śatakapāleśābhyām śatakapāleśaiḥ śatakapāleśebhiḥ
Dativeśatakapāleśāya śatakapāleśābhyām śatakapāleśebhyaḥ
Ablativeśatakapāleśāt śatakapāleśābhyām śatakapāleśebhyaḥ
Genitiveśatakapāleśasya śatakapāleśayoḥ śatakapāleśānām
Locativeśatakapāleśe śatakapāleśayoḥ śatakapāleśeṣu

Compound śatakapāleśa -

Adverb -śatakapāleśam -śatakapāleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria