Declension table of ?śatakāṇḍā

Deva

FeminineSingularDualPlural
Nominativeśatakāṇḍā śatakāṇḍe śatakāṇḍāḥ
Vocativeśatakāṇḍe śatakāṇḍe śatakāṇḍāḥ
Accusativeśatakāṇḍām śatakāṇḍe śatakāṇḍāḥ
Instrumentalśatakāṇḍayā śatakāṇḍābhyām śatakāṇḍābhiḥ
Dativeśatakāṇḍāyai śatakāṇḍābhyām śatakāṇḍābhyaḥ
Ablativeśatakāṇḍāyāḥ śatakāṇḍābhyām śatakāṇḍābhyaḥ
Genitiveśatakāṇḍāyāḥ śatakāṇḍayoḥ śatakāṇḍānām
Locativeśatakāṇḍāyām śatakāṇḍayoḥ śatakāṇḍāsu

Adverb -śatakāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria