Declension table of ?śatakāṇḍa

Deva

NeuterSingularDualPlural
Nominativeśatakāṇḍam śatakāṇḍe śatakāṇḍāni
Vocativeśatakāṇḍa śatakāṇḍe śatakāṇḍāni
Accusativeśatakāṇḍam śatakāṇḍe śatakāṇḍāni
Instrumentalśatakāṇḍena śatakāṇḍābhyām śatakāṇḍaiḥ
Dativeśatakāṇḍāya śatakāṇḍābhyām śatakāṇḍebhyaḥ
Ablativeśatakāṇḍāt śatakāṇḍābhyām śatakāṇḍebhyaḥ
Genitiveśatakāṇḍasya śatakāṇḍayoḥ śatakāṇḍānām
Locativeśatakāṇḍe śatakāṇḍayoḥ śatakāṇḍeṣu

Compound śatakāṇḍa -

Adverb -śatakāṇḍam -śatakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria