Declension table of ?śatakāṇḍa

Deva

MasculineSingularDualPlural
Nominativeśatakāṇḍaḥ śatakāṇḍau śatakāṇḍāḥ
Vocativeśatakāṇḍa śatakāṇḍau śatakāṇḍāḥ
Accusativeśatakāṇḍam śatakāṇḍau śatakāṇḍān
Instrumentalśatakāṇḍena śatakāṇḍābhyām śatakāṇḍaiḥ śatakāṇḍebhiḥ
Dativeśatakāṇḍāya śatakāṇḍābhyām śatakāṇḍebhyaḥ
Ablativeśatakāṇḍāt śatakāṇḍābhyām śatakāṇḍebhyaḥ
Genitiveśatakāṇḍasya śatakāṇḍayoḥ śatakāṇḍānām
Locativeśatakāṇḍe śatakāṇḍayoḥ śatakāṇḍeṣu

Compound śatakāṇḍa -

Adverb -śatakāṇḍam -śatakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria