Declension table of ?śatakaṭīkā

Deva

FeminineSingularDualPlural
Nominativeśatakaṭīkā śatakaṭīke śatakaṭīkāḥ
Vocativeśatakaṭīke śatakaṭīke śatakaṭīkāḥ
Accusativeśatakaṭīkām śatakaṭīke śatakaṭīkāḥ
Instrumentalśatakaṭīkayā śatakaṭīkābhyām śatakaṭīkābhiḥ
Dativeśatakaṭīkāyai śatakaṭīkābhyām śatakaṭīkābhyaḥ
Ablativeśatakaṭīkāyāḥ śatakaṭīkābhyām śatakaṭīkābhyaḥ
Genitiveśatakaṭīkāyāḥ śatakaṭīkayoḥ śatakaṭīkānām
Locativeśatakaṭīkāyām śatakaṭīkayoḥ śatakaṭīkāsu

Adverb -śatakaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria