Declension table of śataka

Deva

MasculineSingularDualPlural
Nominativeśatakaḥ śatakau śatakāḥ
Vocativeśataka śatakau śatakāḥ
Accusativeśatakam śatakau śatakān
Instrumentalśatakena śatakābhyām śatakaiḥ śatakebhiḥ
Dativeśatakāya śatakābhyām śatakebhyaḥ
Ablativeśatakāt śatakābhyām śatakebhyaḥ
Genitiveśatakasya śatakayoḥ śatakānām
Locativeśatake śatakayoḥ śatakeṣu

Compound śataka -

Adverb -śatakam -śatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria