Declension table of ?śatakṛṣṇalā

Deva

FeminineSingularDualPlural
Nominativeśatakṛṣṇalā śatakṛṣṇale śatakṛṣṇalāḥ
Vocativeśatakṛṣṇale śatakṛṣṇale śatakṛṣṇalāḥ
Accusativeśatakṛṣṇalām śatakṛṣṇale śatakṛṣṇalāḥ
Instrumentalśatakṛṣṇalayā śatakṛṣṇalābhyām śatakṛṣṇalābhiḥ
Dativeśatakṛṣṇalāyai śatakṛṣṇalābhyām śatakṛṣṇalābhyaḥ
Ablativeśatakṛṣṇalāyāḥ śatakṛṣṇalābhyām śatakṛṣṇalābhyaḥ
Genitiveśatakṛṣṇalāyāḥ śatakṛṣṇalayoḥ śatakṛṣṇalānām
Locativeśatakṛṣṇalāyām śatakṛṣṇalayoḥ śatakṛṣṇalāsu

Adverb -śatakṛṣṇalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria