Declension table of ?śatakṛṣṇala

Deva

NeuterSingularDualPlural
Nominativeśatakṛṣṇalam śatakṛṣṇale śatakṛṣṇalāni
Vocativeśatakṛṣṇala śatakṛṣṇale śatakṛṣṇalāni
Accusativeśatakṛṣṇalam śatakṛṣṇale śatakṛṣṇalāni
Instrumentalśatakṛṣṇalena śatakṛṣṇalābhyām śatakṛṣṇalaiḥ
Dativeśatakṛṣṇalāya śatakṛṣṇalābhyām śatakṛṣṇalebhyaḥ
Ablativeśatakṛṣṇalāt śatakṛṣṇalābhyām śatakṛṣṇalebhyaḥ
Genitiveśatakṛṣṇalasya śatakṛṣṇalayoḥ śatakṛṣṇalānām
Locativeśatakṛṣṇale śatakṛṣṇalayoḥ śatakṛṣṇaleṣu

Compound śatakṛṣṇala -

Adverb -śatakṛṣṇalam -śatakṛṣṇalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria