Declension table of ?śatajīvin

Deva

MasculineSingularDualPlural
Nominativeśatajīvī śatajīvinau śatajīvinaḥ
Vocativeśatajīvin śatajīvinau śatajīvinaḥ
Accusativeśatajīvinam śatajīvinau śatajīvinaḥ
Instrumentalśatajīvinā śatajīvibhyām śatajīvibhiḥ
Dativeśatajīvine śatajīvibhyām śatajīvibhyaḥ
Ablativeśatajīvinaḥ śatajīvibhyām śatajīvibhyaḥ
Genitiveśatajīvinaḥ śatajīvinoḥ śatajīvinām
Locativeśatajīvini śatajīvinoḥ śatajīviṣu

Compound śatajīvi -

Adverb -śatajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria