Declension table of ?śatajihva

Deva

NeuterSingularDualPlural
Nominativeśatajihvam śatajihve śatajihvāni
Vocativeśatajihva śatajihve śatajihvāni
Accusativeśatajihvam śatajihve śatajihvāni
Instrumentalśatajihvena śatajihvābhyām śatajihvaiḥ
Dativeśatajihvāya śatajihvābhyām śatajihvebhyaḥ
Ablativeśatajihvāt śatajihvābhyām śatajihvebhyaḥ
Genitiveśatajihvasya śatajihvayoḥ śatajihvānām
Locativeśatajihve śatajihvayoḥ śatajihveṣu

Compound śatajihva -

Adverb -śatajihvam -śatajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria