Declension table of ?śatajihva

Deva

MasculineSingularDualPlural
Nominativeśatajihvaḥ śatajihvau śatajihvāḥ
Vocativeśatajihva śatajihvau śatajihvāḥ
Accusativeśatajihvam śatajihvau śatajihvān
Instrumentalśatajihvena śatajihvābhyām śatajihvaiḥ śatajihvebhiḥ
Dativeśatajihvāya śatajihvābhyām śatajihvebhyaḥ
Ablativeśatajihvāt śatajihvābhyām śatajihvebhyaḥ
Genitiveśatajihvasya śatajihvayoḥ śatajihvānām
Locativeśatajihve śatajihvayoḥ śatajihveṣu

Compound śatajihva -

Adverb -śatajihvam -śatajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria