Declension table of ?śataikaśīrṣan

Deva

MasculineSingularDualPlural
Nominativeśataikaśīrṣā śataikaśīrṣāṇau śataikaśīrṣāṇaḥ
Vocativeśataikaśīrṣan śataikaśīrṣāṇau śataikaśīrṣāṇaḥ
Accusativeśataikaśīrṣāṇam śataikaśīrṣāṇau śataikaśīrṣṇaḥ
Instrumentalśataikaśīrṣṇā śataikaśīrṣabhyām śataikaśīrṣabhiḥ
Dativeśataikaśīrṣṇe śataikaśīrṣabhyām śataikaśīrṣabhyaḥ
Ablativeśataikaśīrṣṇaḥ śataikaśīrṣabhyām śataikaśīrṣabhyaḥ
Genitiveśataikaśīrṣṇaḥ śataikaśīrṣṇoḥ śataikaśīrṣṇām
Locativeśataikaśīrṣṇi śataikaśīrṣaṇi śataikaśīrṣṇoḥ śataikaśīrṣasu

Compound śataikaśīrṣa -

Adverb -śataikaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria