Declension table of ?śataikaśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativeśataikaśīrṣaṇā śataikaśīrṣaṇe śataikaśīrṣaṇāḥ
Vocativeśataikaśīrṣaṇe śataikaśīrṣaṇe śataikaśīrṣaṇāḥ
Accusativeśataikaśīrṣaṇām śataikaśīrṣaṇe śataikaśīrṣaṇāḥ
Instrumentalśataikaśīrṣaṇayā śataikaśīrṣaṇābhyām śataikaśīrṣaṇābhiḥ
Dativeśataikaśīrṣaṇāyai śataikaśīrṣaṇābhyām śataikaśīrṣaṇābhyaḥ
Ablativeśataikaśīrṣaṇāyāḥ śataikaśīrṣaṇābhyām śataikaśīrṣaṇābhyaḥ
Genitiveśataikaśīrṣaṇāyāḥ śataikaśīrṣaṇayoḥ śataikaśīrṣaṇānām
Locativeśataikaśīrṣaṇāyām śataikaśīrṣaṇayoḥ śataikaśīrṣaṇāsu

Adverb -śataikaśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria