Declension table of ?śatahutā

Deva

FeminineSingularDualPlural
Nominativeśatahutā śatahute śatahutāḥ
Vocativeśatahute śatahute śatahutāḥ
Accusativeśatahutām śatahute śatahutāḥ
Instrumentalśatahutayā śatahutābhyām śatahutābhiḥ
Dativeśatahutāyai śatahutābhyām śatahutābhyaḥ
Ablativeśatahutāyāḥ śatahutābhyām śatahutābhyaḥ
Genitiveśatahutāyāḥ śatahutayoḥ śatahutānām
Locativeśatahutāyām śatahutayoḥ śatahutāsu

Adverb -śatahutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria