Declension table of ?śatahuta

Deva

NeuterSingularDualPlural
Nominativeśatahutam śatahute śatahutāni
Vocativeśatahuta śatahute śatahutāni
Accusativeśatahutam śatahute śatahutāni
Instrumentalśatahutena śatahutābhyām śatahutaiḥ
Dativeśatahutāya śatahutābhyām śatahutebhyaḥ
Ablativeśatahutāt śatahutābhyām śatahutebhyaḥ
Genitiveśatahutasya śatahutayoḥ śatahutānām
Locativeśatahute śatahutayoḥ śatahuteṣu

Compound śatahuta -

Adverb -śatahutam -śatahutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria