Declension table of ?śatahima

Deva

MasculineSingularDualPlural
Nominativeśatahimaḥ śatahimau śatahimāḥ
Vocativeśatahima śatahimau śatahimāḥ
Accusativeśatahimam śatahimau śatahimān
Instrumentalśatahimena śatahimābhyām śatahimaiḥ śatahimebhiḥ
Dativeśatahimāya śatahimābhyām śatahimebhyaḥ
Ablativeśatahimāt śatahimābhyām śatahimebhyaḥ
Genitiveśatahimasya śatahimayoḥ śatahimānām
Locativeśatahime śatahimayoḥ śatahimeṣu

Compound śatahima -

Adverb -śatahimam -śatahimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria