Declension table of ?śatahasta

Deva

MasculineSingularDualPlural
Nominativeśatahastaḥ śatahastau śatahastāḥ
Vocativeśatahasta śatahastau śatahastāḥ
Accusativeśatahastam śatahastau śatahastān
Instrumentalśatahastena śatahastābhyām śatahastaiḥ śatahastebhiḥ
Dativeśatahastāya śatahastābhyām śatahastebhyaḥ
Ablativeśatahastāt śatahastābhyām śatahastebhyaḥ
Genitiveśatahastasya śatahastayoḥ śatahastānām
Locativeśatahaste śatahastayoḥ śatahasteṣu

Compound śatahasta -

Adverb -śatahastam -śatahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria