Declension table of ?śatahali

Deva

MasculineSingularDualPlural
Nominativeśatahaliḥ śatahalī śatahalayaḥ
Vocativeśatahale śatahalī śatahalayaḥ
Accusativeśatahalim śatahalī śatahalīn
Instrumentalśatahalinā śatahalibhyām śatahalibhiḥ
Dativeśatahalaye śatahalibhyām śatahalibhyaḥ
Ablativeśatahaleḥ śatahalibhyām śatahalibhyaḥ
Genitiveśatahaleḥ śatahalyoḥ śatahalīnām
Locativeśatahalau śatahalyoḥ śatahaliṣu

Compound śatahali -

Adverb -śatahali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria