Declension table of ?śatahāyana

Deva

NeuterSingularDualPlural
Nominativeśatahāyanam śatahāyane śatahāyanāni
Vocativeśatahāyana śatahāyane śatahāyanāni
Accusativeśatahāyanam śatahāyane śatahāyanāni
Instrumentalśatahāyanena śatahāyanābhyām śatahāyanaiḥ
Dativeśatahāyanāya śatahāyanābhyām śatahāyanebhyaḥ
Ablativeśatahāyanāt śatahāyanābhyām śatahāyanebhyaḥ
Genitiveśatahāyanasya śatahāyanayoḥ śatahāyanānām
Locativeśatahāyane śatahāyanayoḥ śatahāyaneṣu

Compound śatahāyana -

Adverb -śatahāyanam -śatahāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria