Declension table of ?śatahāyana

Deva

MasculineSingularDualPlural
Nominativeśatahāyanaḥ śatahāyanau śatahāyanāḥ
Vocativeśatahāyana śatahāyanau śatahāyanāḥ
Accusativeśatahāyanam śatahāyanau śatahāyanān
Instrumentalśatahāyanena śatahāyanābhyām śatahāyanaiḥ śatahāyanebhiḥ
Dativeśatahāyanāya śatahāyanābhyām śatahāyanebhyaḥ
Ablativeśatahāyanāt śatahāyanābhyām śatahāyanebhyaḥ
Genitiveśatahāyanasya śatahāyanayoḥ śatahāyanānām
Locativeśatahāyane śatahāyanayoḥ śatahāyaneṣu

Compound śatahāyana -

Adverb -śatahāyanam -śatahāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria