Declension table of ?śatagvin

Deva

NeuterSingularDualPlural
Nominativeśatagvi śatagvinī śatagvīni
Vocativeśatagvin śatagvi śatagvinī śatagvīni
Accusativeśatagvi śatagvinī śatagvīni
Instrumentalśatagvinā śatagvibhyām śatagvibhiḥ
Dativeśatagvine śatagvibhyām śatagvibhyaḥ
Ablativeśatagvinaḥ śatagvibhyām śatagvibhyaḥ
Genitiveśatagvinaḥ śatagvinoḥ śatagvinām
Locativeśatagvini śatagvinoḥ śatagviṣu

Compound śatagvi -

Adverb -śatagvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria