Declension table of ?śatagvin

Deva

MasculineSingularDualPlural
Nominativeśatagvī śatagvinau śatagvinaḥ
Vocativeśatagvin śatagvinau śatagvinaḥ
Accusativeśatagvinam śatagvinau śatagvinaḥ
Instrumentalśatagvinā śatagvibhyām śatagvibhiḥ
Dativeśatagvine śatagvibhyām śatagvibhyaḥ
Ablativeśatagvinaḥ śatagvibhyām śatagvibhyaḥ
Genitiveśatagvinaḥ śatagvinoḥ śatagvinām
Locativeśatagvini śatagvinoḥ śatagviṣu

Compound śatagvi -

Adverb -śatagvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria