Declension table of ?śatagvī

Deva

FeminineSingularDualPlural
Nominativeśatagvī śatagvyau śatagvyaḥ
Vocativeśatagvi śatagvyau śatagvyaḥ
Accusativeśatagvīm śatagvyau śatagvīḥ
Instrumentalśatagvyā śatagvībhyām śatagvībhiḥ
Dativeśatagvyai śatagvībhyām śatagvībhyaḥ
Ablativeśatagvyāḥ śatagvībhyām śatagvībhyaḥ
Genitiveśatagvyāḥ śatagvyoḥ śatagvīnām
Locativeśatagvyām śatagvyoḥ śatagvīṣu

Compound śatagvi - śatagvī -

Adverb -śatagvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria