Declension table of ?śataguptā

Deva

FeminineSingularDualPlural
Nominativeśataguptā śatagupte śataguptāḥ
Vocativeśatagupte śatagupte śataguptāḥ
Accusativeśataguptām śatagupte śataguptāḥ
Instrumentalśataguptayā śataguptābhyām śataguptābhiḥ
Dativeśataguptāyai śataguptābhyām śataguptābhyaḥ
Ablativeśataguptāyāḥ śataguptābhyām śataguptābhyaḥ
Genitiveśataguptāyāḥ śataguptayoḥ śataguptānām
Locativeśataguptāyām śataguptayoḥ śataguptāsu

Adverb -śataguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria