Declension table of ?śataguṇita

Deva

NeuterSingularDualPlural
Nominativeśataguṇitam śataguṇite śataguṇitāni
Vocativeśataguṇita śataguṇite śataguṇitāni
Accusativeśataguṇitam śataguṇite śataguṇitāni
Instrumentalśataguṇitena śataguṇitābhyām śataguṇitaiḥ
Dativeśataguṇitāya śataguṇitābhyām śataguṇitebhyaḥ
Ablativeśataguṇitāt śataguṇitābhyām śataguṇitebhyaḥ
Genitiveśataguṇitasya śataguṇitayoḥ śataguṇitānām
Locativeśataguṇite śataguṇitayoḥ śataguṇiteṣu

Compound śataguṇita -

Adverb -śataguṇitam -śataguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria