Declension table of ?śataguṇībhūtā

Deva

FeminineSingularDualPlural
Nominativeśataguṇībhūtā śataguṇībhūte śataguṇībhūtāḥ
Vocativeśataguṇībhūte śataguṇībhūte śataguṇībhūtāḥ
Accusativeśataguṇībhūtām śataguṇībhūte śataguṇībhūtāḥ
Instrumentalśataguṇībhūtayā śataguṇībhūtābhyām śataguṇībhūtābhiḥ
Dativeśataguṇībhūtāyai śataguṇībhūtābhyām śataguṇībhūtābhyaḥ
Ablativeśataguṇībhūtāyāḥ śataguṇībhūtābhyām śataguṇībhūtābhyaḥ
Genitiveśataguṇībhūtāyāḥ śataguṇībhūtayoḥ śataguṇībhūtānām
Locativeśataguṇībhūtāyām śataguṇībhūtayoḥ śataguṇībhūtāsu

Adverb -śataguṇībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria