Declension table of ?śataguṇībhūta

Deva

NeuterSingularDualPlural
Nominativeśataguṇībhūtam śataguṇībhūte śataguṇībhūtāni
Vocativeśataguṇībhūta śataguṇībhūte śataguṇībhūtāni
Accusativeśataguṇībhūtam śataguṇībhūte śataguṇībhūtāni
Instrumentalśataguṇībhūtena śataguṇībhūtābhyām śataguṇībhūtaiḥ
Dativeśataguṇībhūtāya śataguṇībhūtābhyām śataguṇībhūtebhyaḥ
Ablativeśataguṇībhūtāt śataguṇībhūtābhyām śataguṇībhūtebhyaḥ
Genitiveśataguṇībhūtasya śataguṇībhūtayoḥ śataguṇībhūtānām
Locativeśataguṇībhūte śataguṇībhūtayoḥ śataguṇībhūteṣu

Compound śataguṇībhūta -

Adverb -śataguṇībhūtam -śataguṇībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria