Declension table of ?śataguṇībhāva

Deva

MasculineSingularDualPlural
Nominativeśataguṇībhāvaḥ śataguṇībhāvau śataguṇībhāvāḥ
Vocativeśataguṇībhāva śataguṇībhāvau śataguṇībhāvāḥ
Accusativeśataguṇībhāvam śataguṇībhāvau śataguṇībhāvān
Instrumentalśataguṇībhāvena śataguṇībhāvābhyām śataguṇībhāvaiḥ śataguṇībhāvebhiḥ
Dativeśataguṇībhāvāya śataguṇībhāvābhyām śataguṇībhāvebhyaḥ
Ablativeśataguṇībhāvāt śataguṇībhāvābhyām śataguṇībhāvebhyaḥ
Genitiveśataguṇībhāvasya śataguṇībhāvayoḥ śataguṇībhāvānām
Locativeśataguṇībhāve śataguṇībhāvayoḥ śataguṇībhāveṣu

Compound śataguṇībhāva -

Adverb -śataguṇībhāvam -śataguṇībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria