Declension table of ?śataguṇācārya

Deva

MasculineSingularDualPlural
Nominativeśataguṇācāryaḥ śataguṇācāryau śataguṇācāryāḥ
Vocativeśataguṇācārya śataguṇācāryau śataguṇācāryāḥ
Accusativeśataguṇācāryam śataguṇācāryau śataguṇācāryān
Instrumentalśataguṇācāryeṇa śataguṇācāryābhyām śataguṇācāryaiḥ śataguṇācāryebhiḥ
Dativeśataguṇācāryāya śataguṇācāryābhyām śataguṇācāryebhyaḥ
Ablativeśataguṇācāryāt śataguṇācāryābhyām śataguṇācāryebhyaḥ
Genitiveśataguṇācāryasya śataguṇācāryayoḥ śataguṇācāryāṇām
Locativeśataguṇācārye śataguṇācāryayoḥ śataguṇācāryeṣu

Compound śataguṇācārya -

Adverb -śataguṇācāryam -śataguṇācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria