Declension table of ?śataguṇā

Deva

FeminineSingularDualPlural
Nominativeśataguṇā śataguṇe śataguṇāḥ
Vocativeśataguṇe śataguṇe śataguṇāḥ
Accusativeśataguṇām śataguṇe śataguṇāḥ
Instrumentalśataguṇayā śataguṇābhyām śataguṇābhiḥ
Dativeśataguṇāyai śataguṇābhyām śataguṇābhyaḥ
Ablativeśataguṇāyāḥ śataguṇābhyām śataguṇābhyaḥ
Genitiveśataguṇāyāḥ śataguṇayoḥ śataguṇānām
Locativeśataguṇāyām śataguṇayoḥ śataguṇāsu

Adverb -śataguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria