Declension table of ?śataguṇa

Deva

NeuterSingularDualPlural
Nominativeśataguṇam śataguṇe śataguṇāni
Vocativeśataguṇa śataguṇe śataguṇāni
Accusativeśataguṇam śataguṇe śataguṇāni
Instrumentalśataguṇena śataguṇābhyām śataguṇaiḥ
Dativeśataguṇāya śataguṇābhyām śataguṇebhyaḥ
Ablativeśataguṇāt śataguṇābhyām śataguṇebhyaḥ
Genitiveśataguṇasya śataguṇayoḥ śataguṇānām
Locativeśataguṇe śataguṇayoḥ śataguṇeṣu

Compound śataguṇa -

Adverb -śataguṇam -śataguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria