Declension table of ?śataguṇa

Deva

MasculineSingularDualPlural
Nominativeśataguṇaḥ śataguṇau śataguṇāḥ
Vocativeśataguṇa śataguṇau śataguṇāḥ
Accusativeśataguṇam śataguṇau śataguṇān
Instrumentalśataguṇena śataguṇābhyām śataguṇaiḥ śataguṇebhiḥ
Dativeśataguṇāya śataguṇābhyām śataguṇebhyaḥ
Ablativeśataguṇāt śataguṇābhyām śataguṇebhyaḥ
Genitiveśataguṇasya śataguṇayoḥ śataguṇānām
Locativeśataguṇe śataguṇayoḥ śataguṇeṣu

Compound śataguṇa -

Adverb -śataguṇam -śataguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria