Declension table of ?śatagrīva

Deva

MasculineSingularDualPlural
Nominativeśatagrīvaḥ śatagrīvau śatagrīvāḥ
Vocativeśatagrīva śatagrīvau śatagrīvāḥ
Accusativeśatagrīvam śatagrīvau śatagrīvān
Instrumentalśatagrīveṇa śatagrīvābhyām śatagrīvaiḥ śatagrīvebhiḥ
Dativeśatagrīvāya śatagrīvābhyām śatagrīvebhyaḥ
Ablativeśatagrīvāt śatagrīvābhyām śatagrīvebhyaḥ
Genitiveśatagrīvasya śatagrīvayoḥ śatagrīvāṇām
Locativeśatagrīve śatagrīvayoḥ śatagrīveṣu

Compound śatagrīva -

Adverb -śatagrīvam -śatagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria