Declension table of ?śatagodānapaddhati

Deva

FeminineSingularDualPlural
Nominativeśatagodānapaddhatiḥ śatagodānapaddhatī śatagodānapaddhatayaḥ
Vocativeśatagodānapaddhate śatagodānapaddhatī śatagodānapaddhatayaḥ
Accusativeśatagodānapaddhatim śatagodānapaddhatī śatagodānapaddhatīḥ
Instrumentalśatagodānapaddhatyā śatagodānapaddhatibhyām śatagodānapaddhatibhiḥ
Dativeśatagodānapaddhatyai śatagodānapaddhataye śatagodānapaddhatibhyām śatagodānapaddhatibhyaḥ
Ablativeśatagodānapaddhatyāḥ śatagodānapaddhateḥ śatagodānapaddhatibhyām śatagodānapaddhatibhyaḥ
Genitiveśatagodānapaddhatyāḥ śatagodānapaddhateḥ śatagodānapaddhatyoḥ śatagodānapaddhatīnām
Locativeśatagodānapaddhatyām śatagodānapaddhatau śatagodānapaddhatyoḥ śatagodānapaddhatiṣu

Compound śatagodānapaddhati -

Adverb -śatagodānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria