Declension table of ?śataghnīpāśaśaktimatā

Deva

FeminineSingularDualPlural
Nominativeśataghnīpāśaśaktimatā śataghnīpāśaśaktimate śataghnīpāśaśaktimatāḥ
Vocativeśataghnīpāśaśaktimate śataghnīpāśaśaktimate śataghnīpāśaśaktimatāḥ
Accusativeśataghnīpāśaśaktimatām śataghnīpāśaśaktimate śataghnīpāśaśaktimatāḥ
Instrumentalśataghnīpāśaśaktimatayā śataghnīpāśaśaktimatābhyām śataghnīpāśaśaktimatābhiḥ
Dativeśataghnīpāśaśaktimatāyai śataghnīpāśaśaktimatābhyām śataghnīpāśaśaktimatābhyaḥ
Ablativeśataghnīpāśaśaktimatāyāḥ śataghnīpāśaśaktimatābhyām śataghnīpāśaśaktimatābhyaḥ
Genitiveśataghnīpāśaśaktimatāyāḥ śataghnīpāśaśaktimatayoḥ śataghnīpāśaśaktimatānām
Locativeśataghnīpāśaśaktimatāyām śataghnīpāśaśaktimatayoḥ śataghnīpāśaśaktimatāsu

Adverb -śataghnīpāśaśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria