Declension table of ?śataghnīpāśaśaktimat

Deva

MasculineSingularDualPlural
Nominativeśataghnīpāśaśaktimān śataghnīpāśaśaktimantau śataghnīpāśaśaktimantaḥ
Vocativeśataghnīpāśaśaktiman śataghnīpāśaśaktimantau śataghnīpāśaśaktimantaḥ
Accusativeśataghnīpāśaśaktimantam śataghnīpāśaśaktimantau śataghnīpāśaśaktimataḥ
Instrumentalśataghnīpāśaśaktimatā śataghnīpāśaśaktimadbhyām śataghnīpāśaśaktimadbhiḥ
Dativeśataghnīpāśaśaktimate śataghnīpāśaśaktimadbhyām śataghnīpāśaśaktimadbhyaḥ
Ablativeśataghnīpāśaśaktimataḥ śataghnīpāśaśaktimadbhyām śataghnīpāśaśaktimadbhyaḥ
Genitiveśataghnīpāśaśaktimataḥ śataghnīpāśaśaktimatoḥ śataghnīpāśaśaktimatām
Locativeśataghnīpāśaśaktimati śataghnīpāśaśaktimatoḥ śataghnīpāśaśaktimatsu

Compound śataghnīpāśaśaktimat -

Adverb -śataghnīpāśaśaktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria