Declension table of ?śataghaṇṭā

Deva

FeminineSingularDualPlural
Nominativeśataghaṇṭā śataghaṇṭe śataghaṇṭāḥ
Vocativeśataghaṇṭe śataghaṇṭe śataghaṇṭāḥ
Accusativeśataghaṇṭām śataghaṇṭe śataghaṇṭāḥ
Instrumentalśataghaṇṭayā śataghaṇṭābhyām śataghaṇṭābhiḥ
Dativeśataghaṇṭāyai śataghaṇṭābhyām śataghaṇṭābhyaḥ
Ablativeśataghaṇṭāyāḥ śataghaṇṭābhyām śataghaṇṭābhyaḥ
Genitiveśataghaṇṭāyāḥ śataghaṇṭayoḥ śataghaṇṭānām
Locativeśataghaṇṭāyām śataghaṇṭayoḥ śataghaṇṭāsu

Adverb -śataghaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria